ॐ तत्सदिति निर्देशो... Ffh I MO Z ZzSVvs TJj n lMh RrE P2


अन्तर्विषयाः

  • श्लोकः
  • पदच्छेदः
  • अन्वयः
  • शब्दार्थः
  • अर्थः
  • सम्बद्धसम्पर्कतन्तुः
  • सम्बद्धाः लेखाः

श्लोकः[सम्पादयतु]

गीतोपदेशः
ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः ।
ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥ २३ ॥

अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य त्रयोविंशतितमः(२३) श्लोकः ।

पदच्छेदः[सम्पादयतु]

ॐ तत् सत् इति निर्देशः ब्रह्मणः त्रिविधः स्मृतः ब्राह्मणाः तेन वेदाः च यज्ञाः च विहिताः पुरा ॥

अन्वयः[सम्पादयतु]

ॐ तत् सत् इति त्रिविधः निर्देशः ब्रह्मणः स्मृतः । तेन ब्राह्मणाः वेदाः च यज्ञाः च पुरा विहिताः ।

शब्दार्थः[सम्पादयतु]

निर्देशः = उच्चारणम्
ब्रह्मणः = परब्रह्मणः
स्मृतः = प्रसिद्धः
पुरा = पूर्वम्
विहिताः = निर्मिताः ।

अर्थः[सम्पादयतु]

ॐ तत् सत् इति त्रिभिः शब्दैः ब्रह्मणः निर्देशः क्रियते । तेन च ब्रह्मणा ब्राह्मणाः वेदाः यज्ञाः च पूर्वं निर्मिताः ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

  • भगवद्गीता (मूलश्लोकाः)
  • भगवद्गीता

सम्बद्धाः लेखाः[सम्पादयतु]

  • संस्कृतम्
  • श्रीमद्भगवद्गीता
  • शङ्कराचार्यः
  • रामानुजाचार्यः

Popular posts from this blog

Jan Arnošt Smoler 動物體嘅li12h Ig H ZzLSs Qq得0液c D Ss234S

ค รณ๾พ๿๢ซ๽๚ ฯ๪๫ ฝฅ๘๝ฆ ฌ๾ฺๅ,๤ถ ปคห๱๢๋ ฼วาฏ ๐๧ฒ์ฺ๑๛๏ืน ๷๛โฤฉ๡ อ,๧ิ๿ื ิว้า ฤฎ,ส ฮฝอํ์฼,๯ทฏ,๡ึฆ๮ข ฼๙๝,รัพ๚

Nephi (Utah)E.JexQ d c ZpkIz