द्वाविमौ पुरुषौ लोके...of_ Putiraķimesmo pr5 diacļa 13.theass3atadlā vikir
अन्तर्विषयाः
- १ श्लोकः
- २ पदच्छेदः
- ३ अन्वयः
- ४ शब्दार्थः
- ५ अर्थः
- ६ सम्बद्धसम्पर्कतन्तुः
- ७ सम्बद्धाः लेखाः
श्लोकः[सम्पादयतु]
![]() | अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेनजनुवरि २०१४) ( |

- द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
- क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ १६ ॥
अयं भगवद्गीतायाः पञ्चदशोऽध्यायस्य पुरुषोत्तमयोगस्य षोडशः(१६) श्लोकः ।
पदच्छेदः[सम्पादयतु]
द्वौ इमौ पुरुषौ लोके क्षरः च अक्षरः एव च क्षरः सर्वाणि भूतानि कूटस्थः अक्षरः उच्यते ॥ १६ ॥
अन्वयः[सम्पादयतु]
लोके क्षरः च अक्षरः एव च (इति) इमौ पुरुषौ द्वौ । सर्वाणि भूतानि क्षरः कूटस्थः अक्षरः उच्यते ।
शब्दार्थः[सम्पादयतु]
- क्षरः = विनाशी
- अक्षरः = अविनाशी
- भूतानि = विकारजातानि
- कूटस्थः = शिलाराशिः इव स्थितः ।
अर्थः[सम्पादयतु]
अत्र लोके क्षरः अक्षरः चेति द्वौ पुरुषौ स्तः । तत्र क्षरः पुरुषो नाम महदादिः भूतान्तः सर्वोऽपि कार्यरूपः राशिः । स च विनाशी । अक्षरः मायाशब्देन या व्यवह्रियते सा प्रकृतिः । अयं निर्विकारत्वेन स्थितः कारणभागः ।
सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]
- भगवद्गीता (मूलश्लोकाः)
- भगवद्गीता
सम्बद्धाः लेखाः[सम्पादयतु]
- संस्कृतम्
- श्रीमद्भगवद्गीता
- शङ्कराचार्यः
- रामानुजाचार्यः